Sanskrit

Conjugate Verbs

Facts

More information:

    Introduction

    Literary and liturgical language. National language. Literacy rate in first language: 60% to 100%. Literacy rate in second language: 15% to 25% literate. Bible 1822.

    The verb

    Verblist

    अकाषीत्, अगमत्, अङ्कयति, अङ्खयति, अजति, अजिरायति, अञ्चति, अञ्चिष्यति, अतति, अताप्सीत्, अत्ति, अधात्, अधिगच्छति, अधितिष्ठति, अनक्ति, अपनह्यति, अपोहति, अभिनयति, अभिषचते, अभूत्, अर्चति, अर्हति, अवकर्षति, अवगच्छति, अवति, अववर्जति, अवस्रावयति, अवोचत्, अस्ति, अस्थात्, अस्यति, अहार्षीत्, अहासीत्, आकाङ्क्षते, आक्रोशति, आक्षिपति, आगच्छति, आचरति, आजीत्, आञ्चीत्, आनयति, आपयति, आप्नोति, आमन्त्रयते, आरोहयति, आवुनाति, आसयति, आसीत्, आस्तरति, आस्ते, आह्वयति, इङ्गति, इङ्गते, इच्छति, इयर्ति, इरस्यति, इषण्यति, इष्णाति, ईडयति, ईरयति, ईर्ष्यति, ईष्टे, ईहति, उक्षति, उच्छति, उच्छ्रीयते, उच्यति, उज्झति, उड्डामर, उड्डामरिन्, उड्डी, उड्डीन, उड्डीयन, उत्कर्षति, उत्तरति, उत्तिष्ठति, उत्पटति, उद्गृह्णाति, उद्धन्ति, उद्रुणद्धि, उनत्ति, उपनह्यति, उपन्यस्यति, उपविशति, उपव्ययते, उब्जति, उभ्नाति, उल्लिखति, ऊर्दते, ऊहति, ऋघायति, ऋच्छति, ऋणोति, एकीभवति, एति, एधते, एषयति, ओषति, कत्थति, कथयति, कम्पते, करिष्यति, करोति, कर्क्ष्यति, कर्जति, कर्तति, कर्षति, कलयति, कल्पयति, कषति, काङ्क्षति, कारयति, कालयति, काशति, काशते, कासते, किरति, कुट्टयति, कुत्सयति, कुरति, कृणोति, कृन्तति, कोचति, कौति, क्रक्ष्यति, क्रन्दति, क्रामति, क्रियते, क्रीडति, क्रीणाति, क्रीळति, क्रुध्यति, क्वथते, क्षपयति, क्षमते, क्षरति, क्षालयति, क्षिणाति, क्षिपति, क्षीयते, क्षेति, क्षोटयति, खणखणायते, खण्डयति, खनति, खादति, खेलति, गच्छति, गणयति, गदति, गमति, गमयति, गमिष्यति, गम्यते, गर्जति, गर्धयते, गर्हति, गलति, गाधते, गायति, गिरति, गुञ्जति, गूहति, गृणाति, गृध्यति, गृभ्णाति, गृह्णाति, ग्रन्थयति, ग्रसति, घट्टयति, घर्षति, घिण्णते, घूर्णति, घृणोति, घोषति, ङु, चकार, चपयति, चमति, चयते, चरति, चर्वति, चलति, चष्टे, चालयति, चिकेति, चिकेत्ति, चिनोति, चिन्तयति, चीरयति, चुम्बति, चूषति, चोदति, चोरयति, च्यवते, छर्दति, छिक्कति, छिनत्ति, छुपति, छ्यवते, जगाम, जङ्गमीति, जजति, जजन्ति, जज्ञे, जनति, जनयति, जयति, जवति, जस्यति, जहाति, जहार, जागर्ति, जानाति, जानीते, जायते, जासयति, जिगमिषति, जिगांसते, जिगाति, जिगाय, जिघर्ति, जिघांसति, जिघ्रति, जिज्ञासते, जिहर्ति, जिहीते, जिह्रेति, जीर्यति, जीवति, जुघुक्षति, जुषते, जुहोति, जृम्भते, ज्ञापयति, ज्वलति, झगझगायते, झटिति, झट्, झापयति, झ्यु, टालयति, ढौकयति, तक्ति, तक्षति, ततान, तताप, तनक्ति, तनोति, तन्त्रयति, तन्यति, तपति, तप्ता, तप्यति, तप्यते, तप्यात्, तप्स्यति, तरति, तर्कयति, तस्थौ, ताडयति, तानयति, तापयति, ताम्यति, ताष्टि, तिल्लति, तिष्ठति, तुतोर्ति, तुदति, तुष्यति, तृणेढि, तृन्त्ते, तृप्यति, तृष्यति, तेजते, तोलयति, त्यजति, त्रपते, त्रसति, ददाति, ददौ, दधन्ति, दधाति, दमयति, दरति, दर्शयति, दशति, दहति, दाधाव्यते, दाम्यति, दिधक्षति, दिधेष्टि, दिशति, दीव्यति, दुद्राव, दुनोति, दुष्यति, दुहति, दूरवाणीं करोति, दृणाति, देग्धि, दोग्धि, द्यति, द्रवति, द्राति, द्रायति, द्रावयति, द्रुह्यति, द्वेष्टि, धयति, धरति, धारयति, धावति, धृष्णोति, ध्रजति, नट, नमति, नयति, नर्तयति, नश्यति, नह्यति, नाशयति, नास्ति, निन्दति, निरवदाति, निर्हरति, निष्कालयति, नृत्यति, नेनेक्ति, पचति, पठति, पतति, पद्यते, परिवर्तते, परीक्षते, पर्दते, पवयति, पश्यति, पाति, पापतीति, पालयति, पास्यति, पिङ्क्ते, पिनष्टि, पिपर्ति, पिबति, पीडयति, पीयति, पुनाति, पुष्यति, पूजयति, पूयति, पृच्छति, पृणक्ति, पृणाति, पृतन्यति, पोस्फोर्ति, प्रणयति, प्रणृत्यति, प्रतिगच्छति, प्रतिभाति, प्रत्याययति, प्रपद्यते, प्रभाति, प्रवते, प्रवदति, प्रवस्ते, प्रवहति, प्रशंस्, प्रसद्, प्रसिध्, प्रस्वेदते, प्रास्यति, प्रियते, प्रीणाति, प्रीयते, प्रुष्णोति, प्लवते, प्लोषति, प्साति, फलति, फुत्कार, बध्नाति, बन्धति, बप्सति, बभस्ति, बभार, बभूव, बभ्रे, बर्हयति, बाधति, बाधते, बाधिता, बाधिष्यते, बिभर्ति, बिभाय, बिभेति, बुक्कति, बुक्कयति, बुध्यते, बुभुक्षति, बोधति, बोधते, बोधयति, बोभवति, बोभवीति, बोभोति, भजति, भजते, भज्यते, भनक्ति, भनति, भयते, भरति, भरिष्यति, भवति, भविष्यति, भाजयति, भाति, भाषति, भाषते, भिनत्ति, भिषक्ति, भुनक्ति, भुरति, भूयते, भृज्जति, भ्रंशते, भ्रमति, मज्जति, मनति, मन्यते, मम्नौ, मरति, मर्दति, मव्यति, माद्यति, मारयति, मिच्छति, मिमीते, मिलति, मुञ्चति, मुह्यति, मृडति, मृष्यति, मेक्षयति, मेहति, मोचते, मोचयति, म्रियते, म्लेच्छति, यच्छति, यजति, यभति, यम्यते, याति, युध्यते, युनक्ति, योधयति, रंहति, रक्षति, रणति, रदति, रन्धयति, रमते, राजति, रायति, राष्टि, रिणक्ति, रिणाति, रिहति, रुजति, रोचते, रोदिति, रोधति, रोपयति, रोरवीति, रोरोति, रोहति, लङ्घयति, लपति, लभते, लषति, लिखति, लिम्पति, लिहति, लुण्टति, लुभ्यति, लुम्बति, लेढि, लोभयति, वक्ति, वक्षति, वक्ष्यति, वङ्गति, वच्यते, वञ्चति, वदति, वनोति, वमति, वयति, वर्णयति, वर्तति, वर्तते, वर्धति, वर्धते, वर्षति, वलति, वलते, ववर्त, वष्टि, वसति, वस्ते, वहति, वाति, वाहयति, विचेष्टति, विनक्ति, विन्ते, विन्त्ते, विन्दति, वियाति, विवर्धते, विवर्धयति, विविक्षति, विवेश, विशति, विसर्जयति, विस्खलति, विस्मरति, वृक्ते, वृणक्ति, वृणोति, वेति, वेत्ति, वेवेक्ति, वेवेष्टि, व्यथते, व्ययति, व्रजति, व्रीडति, शंसति, शक्नोति, शङ्कते, शङ्के, शपति, शाम्यति, शास्ति, शिक्षति, शिनष्टि, शिशयिषते, शुम्भति, शुश्रूषते, शुष्यति, शृणोति, शोचति, शोचयति, शोच्यते, शोभति, शोषयति, श्नथति, श्रद्दधाति, श्रम्भति, श्रयति, श्रायति, श्रावयति, श्रीणाति, श्लाघते, श्लिष्यति, ष्ठीवति, संतापयति, संनिरुणद्धि, संनिर्गच्छति, सचते, सज्जयति, सनुते, सनोति, सभाजयति, समाकुरुते, सम्प्रददाति, सम्प्रेक्ष्, सम्बुध्यते, सरति, सस्, सस्ति, सहति, सहते, साध्नोति, साध्य, सास्वर्ति, सिञ्चति, सिसर्ति, सिस्वरिषति, सीक्षते, सीदति, सीव्यति, सुरति, सुवति, सुषुप्सति, सुस्वूर्षति, सेधति, स्कुनाति, स्तिघ्नोति, स्तृणाति, स्तृणोति, स्तेनयति, स्तौति, स्थापयति, स्नाति, स्निह्यति, स्पर्धते, स्फलति, स्फुटति, स्फुरति, स्फोटयति, स्मयते, स्मरति, स्रवति, स्रेधति, स्वनति, स्वपति, स्वपिति, स्वरति, स्वर्दते, स्विद्यति, स्वीकरोति, स्वेदते, हठति, हदति, हन्ति, हरति, हरिष्यति, हर्ता, हर्षति, हवते, हसति, हारयति, हिनस्ति, हिनोति, हूर्छति, ह्रसति, ह्रादते, ह्वयति, ह्वरति, ह्वरते, వసతి, අවොචත්, ආක්‍රොශති, උපනහ්‍යති, ජයති, ලිඛති, වක‍්ති, ශාම්‍යති, ททาติ, យាតិ, វិវធ៌យតិ, 𑀪𑀯𑀢𑀺, 𑀬𑀸𑀢𑀺.

    Verblists

    References